21 Taras Dharani chanted in Sacred Sanskrit with beautiful Nyingma Lineage visualizations

The ancient, sacred Sanskrit syllables of the 21 Taras Dharani from the Source of Tara Sutra (Kangyur) chanted beautifully with stunning illustrations of each Tara by Lasha Mutual. In the Nyingma visualizations, like the Atisha and Surya Gupta, each Tara is associated with colors: green for activity, red for power and magnetizing activities, yellow or orange for accumulating and auspiciousness activities, blue or black for subjugating or wrathful activities, white for pacifying, healing and long life, and so on. On each of the Lotuses, are symbols of the individual Tara (such as the bow of flowers for Kurukulla on Tara 5, or the Dharma Wheel for Green Tara (9). ARTWORK: Lasha Mutual’s artwork is available through her website: Please support her wonderful Dharma activities! The 21 Praises to Tara, often chanted in Tibetan and English are sacred, powerful and activity-oriented. Devotees pray to Tara with these praises, asking Tara to bring the 21 sacred activities into their lives, including auspiciousness, compassion, generosity, good fortune, healing, long life, magnetizing power to influence people positively (Kurukulle). #buddhaweekly @BuddhaWeekly #21Taras #sanskritmantra MUSIC RELEASE: Now available on your favorite music streaming platform — Apple Music, Youtube Music, Amazon, Spotify, etc — in our release Buddha Weekly Mantra Collection 1. On Youtube Music: On Apple Music : On Spotify: (For music streaming service search Aritst: Buddha Weekly and Album: Mantra Colleciton 1) The 21 Taras include well-known Taras, such as Green Tara (number 9), Kurukulla (Tara 5), Ushnisha Vijaya (Tara 4), Heroic Tara (Tara 1), Black Tara Who Destroys Evil (7), Vasudhara Yellow Tara Who Brings Prosperity (11). The praises in Sanskrit (hard subbed for chant-along), are: Om namo bhagavatyai āryaśrī ekaviṃśati tārāyai namas tāre ture vīre tuttāre bhayanāśiniture sarvārthade tāre svāhā kāre namo’stute 1st Tara: Swift Lady of Glory namas tāre ture vīrekṣaṇa dyuti nibhekṣaṇe trailokya nātha vaktrābja vikasat kesarodbhave 2nd Tara: Lady of Supreme Peace namaḥ śata śarac candrasampūrṇa paṭalāna netārā sahasra nikara prahasa tkiraṇojjvale 3rd Tara: Lady of Golden Yellow Color namaḥ kanaka nīlābja-pāṇi padma vibhūṣitedāna vīrya tapaḥ śānti titik ṣādhyāna gocare 4th Tara: Lady of Complete Victory, Embodying All Positive Qualities namas tathāgatoṣṇīṣa vijayānanta cāriṇia śeṣa pāramitā prāpta jina putra niṣevite 5th Tara: She Who Proclaims the Sound of Hum namas tuttāra huṅkā rapūritāśā digantare saptaloka kramākrānt niḥśeṣākarṣaṇa kṣame 6th Tara: She Who Is Completely Victorious Over the Three Worlds namaḥ śakrā nala brahma marud viśveśvar ārcite, bhūta vetāla gandharva gaṇayakṣa puraskṛte 7th Tara: She Who Conquers Others namas triḍiti phaṭ kāra parayantra pramardini pratyālīḍha padanyāseśikhi jvālā kulojjvale 8th Tara: She Who Conquers Maras and Enemies namas ture mahā ghore māra vīra vinā śinibhṛkuṭī kṛta vaktrā bjasarva śatru niṣūdini 9th Tara: She Who Protects from All Fears namas trīratna mudrāṅka hṛdayāṅguli vibhūṣite bhūṣitā śeṣa dik cakra nikara-sva-karākule 10th Tara: She Who Brings Maras and the World Under Her Power namaḥ pramuditod dīptamukuṭā kṣipta mālinihasat prahasat tuttāre māra loka vaśaṅkari 11th Tara: She Who Eradicates Poverty namaḥ samasta bhūpāla patal ākarṣaṇa kṣame calada bhṛkuṭi hūṃ kārasarvāpada vimocini 12th Tara: She Who Grants All That Is Auspicious namaḥ śīkhaṇḍa-khaṇḍendu mukuṭā bharaṇoj-jvale amitābha-jaṭā-bhāra bhāsvara-kiraṇa-dhruve 13th Tara: She Who Blazes Like Fire namaḥ kalpānta huta bhugajvālā mālāntara sthiteālīḍha muditā baddha ripu cakra vināśini 14th Tara: She Who Is Frowning Wrathfully namaḥ karatalā ghāta ćaraṇa hatabhūtale bhṛkuṭī kṛta hūṃ kārasapta pātāla bhedini 15th Tara: She of Supreme Peacefulness namaḥ śive śubhe śānte śānta nirvāṇa gocare, svāhā praṇava saṃyukte mahā pātaka nāśini 16th Tara: Tara Who Arises from the HUM of Intrinsic Awareness namaḥ pramuditā baddharipu-gātra prabhe dinida śākṣara pada-nyāse vidyā-hūṃkāra-dīpite 17th Tara: She Who Causes the Three Realms to Tremble namas ture pāda ghāta hūṃ kārā kāra bījitemeru mandharva vindhyaścabhuvana trayacālini 18th Tara: She Who Neutralizes Poison namaḥ sure śarākāra hariṇāṅka kara sthitetārā dvirukta phaṭkāra aśeṣa viṣa nāśini 19th Tara: She Who Alleviates All Suffering namaḥ sura gaṇā dhyakṣasura kinnara sevite ābaddha muditā bhogakari duḥ svapna nāśini 20th Tara: She Who Removes Pestilence namaś candrārka sampūrṇa nayana dyuti bhāsvare hara dvirukta tut-tāre viṣama jvara nāśini 21st Tara: She Who Completely Perfects All Enlightened Activities nama stritat tvavi nyāseśiva-śakti saman vitegraha vetāla yakṣa gaṇanāśini pravare ture
Back to Top