21 Taras powerful Dharani Mantras in Sacred Sanskrit as taught by Buddha, beautifully chanted

The 21 Taras Mantra Dharanis in Sanskrit, as taught by Buddha in the Kangyur, became popularized as the 21 Homages or 21 Praises to Tara. When chanted in the original Sanskrit, the 21 Praises to Tara are 21 potent and powerful Dharanis (long-form mantras). There is a short intro. To skip straight to the Dharani chanting, go to time index: 02:17 MUSIC RELEASE: Now available on your favorite music streaming platform and Youtube Music in our release Buddha Weekly Mantra Collection 1. Although popularized as both a Tibetan and English 21 Praise chant, in its Sanskrit Holy syllable form, it is an original Dharani as taught by the Buddha. In its Tibetan or English form, it loses its sacred vibrational sound and the actual “meaning“ (translation) is significantly more simplified in other languages. The Dharani is nuanced and profound in Sanskrit. In its Sanskrit form it is a Dharani or mantra (or series of 21 Dharanis), but in other languages it becomes more of a “chanted prayer or praise“ or hymn. For example, Om Tare Tuttare Ture Svaha, the famous and powerful mantra of Tara, if translated to English, is simply, “I prostrate to Tara the liberator, mother of all the victorious ones“ — beautiful, but lacking the sacred sound vibrations of mantra, and missing the nuanced and layered meaning of each syllable. Credits: 21 Taras Paintings by Niels Petersen The 21 Praises to Tara are famous for blessing activity, protection, healing, long-life practice and wish-fulfillment — especially if chanted in original Sacred Sanskrit. Tara, the Mother of the Buddhas, emanates in countless forms to help suffering beings in our troubled world. Each of these forms specializes in one of these Enlightened activities: the various White Taras for peaceful activity, the Red Taras for magnetizing and enchanting, the Yellow Taras for auspiciousness and wish-fulfilment, and the Black Taras for wrathful power to overcome evil or negative forces and obstacles. Chanting Tara’s Praises daily — especially in the original Sanskrit — is a practice recommended by countless Buddhist teachers. Shakyamuni Buddha taught the 21 Praises originally in Sacred Sanskrit. Chanting the praise with the original Sanskrit vowels of Buddha is important as an empowering method, energizing the sounds with mantra and seed syllable vibrations. Sing along now, with the amazing Hrishikesh Sonar, created on behalf of Buddha Weekly. profound praise sung in the Mother language Sanskrit. Bring the blessings and protection of Mother Tara into your life with this sacred and profound praise sung in the Mother language Sanskrit: Om namo bhagavatyai āryaśrī ekaviṃśati tārāyai namas tāre ture vīre tuttāre bhayanāśini ture sarvārthade tāre svāhākāre namo’stute 1st Tara namastāre ture vīre kṣaṇa dyuti nibhekṣaṇe trailokya nātha vaktrābja vikasat kesarodbhave 2nd Tara namaḥ śata śaraccandra sampūrṇa paṭalānane tārā sahasra nikara prahasat kiraṇojjvale 3rd Tara namaḥ kanaka nīlābja-pāṇi padma vibhūṣite dāna vīrya tapaḥ śānti titikṣā dhyāna gocare 4th Tara namas tathāga toṣṇīṣa vijayā nanta cāriṇi aśeṣa pāramitā prāpta jina putra niṣevite 5th Tara namas tuttāra huṅkāra pūritāśā digantare saptaloka kramākrānt niḥśeṣ ākarṣaṇa kṣame 6th Tara namaḥ śakrā nala brahma marud viśveśvar ārcite, bhūta vetāla gandharva gaṇa yakṣa puraskṛte 7th Tara namastriḍiti phaṭkāra parayantra pramardini pratyālīḍha padanyāse śikhi jvālā kulojjvale 8th Tara namasture mahāghore māra vīra vināśini bhṛkuṭī kṛta vaktrābja sarva śatru niṣūdini 9th Tara namastrīratna mudrāṅka hṛdayāṅguli vibhūṣite bhūṣitā śeṣa dikcakra nikara-sva-karākule 10th Tara namaḥ pramuditoddīpta mukuṭākṣipta mālini hasat prahasat tuttāre māra loka vaśaṅkari 11th Tara namaḥ samasta bhūpāla patal ākarṣaṇa kṣame calada bhṛkuṭi hūṃkāra sarvāpada vimocini 12th Tara namaḥ śīkhaṇḍa-khaṇḍendu mukuṭā bharaṇoj-jvale amitābha-jaṭā-bhāra bhāsvara-kiraṇa-dhruve 13th Tara namaḥ kalpānta huta bhuga jvālā mālāntara sthite ālīḍha muditābaddha ripu cakra vināśini 14th Tara namaḥ karatalā ghāta ćaraṇa hatabhūtale bhṛkuṭī kṛta hūṃkāra sapta pātāla bhedini 15th Tara namaḥ śive śubhe śānte śānta nirvāṇa gocare, svāhā praṇava saṃyukte mahā pātaka nāśini 16th Tara namaḥ pramuditābaddha ripu-gātra prabhedini daśākṣara pada-nyāse vidyā-hūṃkāra-dīpite 17th Tara namas ture pādaghāta hūṃkārākāra bījite meru mandharva vindhyaśca bhuvana trayacālini 18th Tara namaḥ sureśarākāra hariṇāṅka kara sthite tārā dvirukta phaṭkāra aśeṣa viṣa nāśini 19th Tara namaḥ sura gaṇā dhyakṣa sura kinnara sevite ābaddha muditābhoga kari duḥ svapna nāśini 20th Tara namaś candrārka sampūrṇa nayana dyuti bhāsvare hara dvirukta tut-tāre viṣama jvara nāśini 21st Tara nama stritat tvavi nyāse śiva-śakti samanvite graha vetāla yakṣa gaṇa nāśini pravare ture
Back to Top