ЖИВАЯ ИНДИЯtan video

Shri Ganesh Mantra | Ganesha Pratah Smarana Stotram These three slokas are sacrosanct and always bestow wealth and Lordship on those who always chant them, after waking up early morning, pure in body and mind. प्रातः स्मरामि गणनाथमनाथबन्धुं सिंदूरपूरपरिशोभित गण्डयुग्मम् । उद्दण्डविघ्नपरिखण्डनचण्डदण्डं आखण्डलादि सुरनायक वृन्दवन्द्यम् ॥ १ ॥ प्रातर्नमामि चतुरानन वन्द्यमानं इच्छानुकूलमखिलंच फलं ददानम् । तं तुंदिलं द्विरसनाधिप यज्ञसूत्रं पुत्रं विलासचतुरं शिवयोः शिवाय ॥ २ ॥ प्रातर्भजाम्यभयदं खलु भक्तशोक- दावानलं गणविभुं वरकुंजरास्यम् । अज्ञानकाननविनाशनहव्यवाहं उत्साहवर्धनमहं सुतमीश्वरस्य ॥ ३ ॥ श्लोकत्रयमिदं पुण्यं सदा साम्राज्यदायकम्। प्रातरुत्थाय सततं यः पठेत्प्रयतः पुमान् ॥ ४ ॥ #गणेशचतुर्थी2022 # GaneshChaturthi2020 #shemaroobhakti Download ShemarooMe APP for more devotional songs and share it with your friends and Family: Give a missed call on 18002665151
Back to Top