Totakashtakam (A stotra on Shri Adi Shankaracharya) - Devanagari and IAST Lyrics

Namaste This is a stotra on Shri Adi Shankaracharya by one of his disciples who is known to be a dull-witted, unintelligent person, but later achieved the zenith of all knowledge and attained the brahmajnana through the grace of guru. He dedicates this stotra to him. Language and feeling are very deep and heart-touching in this stotra. The small 12-lettered meter is very attractive to the beginner students. Hence I choose this stotra at the fundamental level of my teaching. May Shri Adi Shankaracharya Swami bless us all. Yours Samskrtanuragini Usha Rani -------------------------------------------------- ॥तोटकाष्टकम्॥ अथ तोटकाष्टकम् विदिताखिलशास्त्रसुधाजलधे महितोपनिषत्कथितार्थनिधे । हृदये कलये विमलं चरणं भव शङ्कर देशिक मे शरणम् ॥१॥ करुणावरुणालय पालय मां भवसागरदुःखविदूनहृदम् । रचयाखिलदर्शनतत्त्वविदं भव शङ्कर देशिक मे शरणम् ॥२॥ भवता जनता सुहिता भविता निजबोधविचारणचारुमते । कलयेश्वरजीवविवेकविदं भव शङ्कर देशिक मे शरणम् ॥३॥ भव एव भवानिति मे नितरां समजायत चेतसि कौतुकिता । मम वारय मोहमहाजलधिं भव शङ्कर देशिक मे शरणम् ॥४॥ सुकृतेऽधिकृते बहुधा भवतो भविता समदर्शनलालसता । अतिदीनमिमं परिपालय मां भव शङ्कर देशिक मे शरणम् ॥५॥ जगतीमवितुं कलिताकृतयो विचरन्ति महामहसश्छलतः । अहिमांशुरिवात्र विभासि गुरो भव शङ्कर देशिक मे शरणम् ॥६॥ गुरुपुङ्गव पुङ्गवकेतन ते समतामयतां नहि कोऽपि सुधीः । शरणागतवत्सल तत्त्वनिधे भव शङ्कर देशिक मे शरणम् ॥७॥ विदिता न मया विशदैककला न च किञ्चन काञ्चनमस्ति गुरो । द्रुतमेव विधेहि कृपां सहजां भव शङ्कर देशिक मे शरणम् ॥८॥ -------------------------------------------------- Further Details- Blogs- YouTube Channels- Songs and Stotras- Samskrta Lessons- Facebook स्वर्वाणीप्रकाश-सेवानिकुञ्जम्-104198705108899 Mail ID for contact- @ --उषाराणी सङ्का Usha Rani Sanka ఉషారాణీ సంకా #Sanskrit, #SvarvaniClasses, #स्वर्वाणीप्रकाशः, #AmartyaVaniVilasa, #ShlokaClass
Back to Top