Rudrashtakam - Namami Shamishan Nirvan Roopam Full Song | Bhakti Song | Shiv Stotram | Shiva Songs

Rudrashtakam - Namami Shamishan Nirvan Roopam Full Song | Bhakti Song | Shiv Stotram | Shiva Songs Credits: Title: Rudrashtakam Singer: Suresh Wadkar Lyrics: Traditional Music Director: J Subhash Label: Music Nova Song Lyrics: श्री रुद्राष्टकम Shri Rudrashtakam Om Namah Shivaya नमामीशमीशान निर्वाणरूपं Namaam-lisham-lishaana Nirvaanna-Ruupam विभुं व्यापकं ब्रह्मवेदस्वरूपम् Vibhum Vyaapakam Brahma-Veda-Svaruupam निजं निर्गुणं निर्विकल्पं निरीहं Nijam Nirgunnam Nirvikalpam Niriiham चिदाकाशमाकाशवासं भजेऽहम् Cidaakaasham-Aakaasha-Vaasam Bhaje-[A]ham नमामीशमीशान निर्वाणरूपं Namaam-lisham-lishaana Nirvaanna-Ruupam विभुं व्यापकं ब्रह्मवेदस्वरूपम् Vibhum Vyaapakam Brahma-Veda-Svaruupamनिराकारमोङ्करमूलं तुरीयं Niraakaaram-Ongkara-Muulam Turiiyam गिराज्ञानगोतीतमीशं गिरीशम् Giraa-Jnyaana-Go-[A]tiitam-lisham Giriisham करालं महाकालकालं कृपालं Karaalam Mahaakaala-Kaalam Krpaalam गुणागारसंसारपारं नतोऽहम् Gunna-[A]agaara-Samsaara-Paaram Nato-[A]ham नमामीशमीशान निर्वाणरूपं Namaam-lisham-lishaana Nirvaanna-Ruupam विभुं व्यापकं ब्रह्मवेदस्वरूपम् Vibhum Vyaapakam Brahma-Veda-Svaruupam तुषाराद्रिसंकाशगौरं गभिरं Tussaara-Adri-Samkaasha-Gauram Gabhiram मनोभूतकोटिप्रभाश्री शरीरम् Mano-Bhuuta-Kotti-Prabhaa-Shrii Shariiram स्फुरन्मौलिकल्लोलिनी चारुगङ्गा Sphuran-Mauli-Kallolinii Caaru-Ganggaa लसद्भालबालेन्दु कण्ठे भुजङ्गा Lasad-Bhaala-Baale[a-l]ndu Kanntthe Bhujanggaa चलत्कुण्डलं भूसुनेत्रं विशालं Calat-Kunnddalam Bhruu-Sunetram Vishaalam प्रसन्नाननं नीलकण्ठं दयालम् Prasanna-[A]ananam Niila-Kannttham Dayaalam मृगाधीशचर्माम्बरं मुण्डमालं Mrga-Adhiisha-Carma-Ambaram Munndda-MaalamCid-Aananda-Samdoha Moha-Apahaarii प्रसीद प्रसीद प्रभो मन्मथारी Prasiida Prasiida Prabho Manmatha-Arii न यावद् उमानाथपादारविन्दं Na Yaavad Umaa-Naatha-Paada-Aravindam भजन्तीह लोके परे वा नराणाम् Bhajanti-lha Loke Pare Vaa Naraannaam न तावत्सुखं शान्ति सन्तापनाशं Na Taavat-Sukham Shaanti Santaapa-Naasham प्रसीद प्रभो सर्वभूताधिवासं Prasiida Prabho Sarva-Bhuuta-Adhi-Vaasam नमामीशमीशान निर्वाणरूपं Namaam-lisham-lishaana Nirvaanna-Ruupam विभुं व्यापकं ब्रह्मवेदस्वरूपम् Vibhum Vyaapakam Brahma-Veda-Svaruupam न जानामि योगं जपं नैव पूजां Na Jaanaami Yogam Japam Naiva Puujaam नतोऽहं सदा सर्वदा शम्भुतुभ्यम् Natoham Sadaa Sarvadaa Shambhu-Tubhyam जराजन्मदुःखौघ तातप्यमानं Jaraa-Janma-Duhkhau-[A]gha Taatapyamaanam रभो पाहि आपन्नमामीश शंभो Prabho Paahi Aapanna-Maam-lisha Shambho नमामीशमीशान निर्वाणरूपं Namaam-lisham-lishaana Nirvaanna-Ruupamविभुं व्यापकं ब्रह्मवेदस्वरूपम् Vibhum Vyaapakam Brahma-Veda-Svaruupam रुद्राष्टकमिदं प्रोक्तं विप्रेण हरतोषये Rudraassttaka-Idam Proktam Viprenna Hara-Tossaye ये पठन्ति नरा भक्त्या तेषां शम्भुः प्रसी&#
Back to Top