वन्दे देवमुमापतिं सुरगुरुं | Vande Devamumapatim Surgurum | Shiv Stuti

#shiv #bholenath #mahadev #bhajan #stotram #bhakti #bhaktisong #sanskrit Please like the video and Subscribe the channel for more devotional and melodies🙏 Credits: Singer: Amrita Chaturvedi Upadhyay Lyrics: Traditional Music: Rohit Kumar (Bobby) Flute: Pt. Ajay Shankar Prasanna Mixmaster: Mix Box Studio Video credits: UM Productions (Utkarsh Mishra, 8929967696) ℗ 2023 Amrita Chaturvedi वन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणं वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् । वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ १॥ वन्दे सर्वजगद्विहारमतुलं वन्देऽन्धकध्वंसिनं वन्दे देवशिखामणिं शशिनिभं वन्दे हरेर्वल्लभम् । वन्दे नागभुजङ्गभूषणधरं वन्दे शिवं चिन्मयं वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ २॥ वन्दे दिव्यमचिन्त्यमद्वयमहं वन्देऽर्कदर्पापहं वन्दे निर्मलमादिमूलमनिशं वन्दे मखध्वंसिनम् । वन्दे सत्यमनन्तमाद्यमभयं वन्देऽतिशान्ताकृतिं वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ३॥ वन्दे भूरथमम्बुजाक्षविशिखं वन्दे श्रुतित्रोटकं वन्दे शैलशरासनं फणिगुणं वन्देऽधितूणीरकम् । वन्दे पद्मजसारथिं पुरहरं वन्दे महाभैरवं वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ४॥ वन्दे पञ्चमुखाम्बुजं त्रिनयनं वन्दे ललाटेक्षणं वन्दे व्योमगतं जटासुमुकुटं चन्द्रार्धगङ्गाधरम् । वन्दे भस्मकृतत्रिपुंड्रजटिलं वन्देष्टमूर्त्यात्मकं वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ५॥ वन्दे कालहरं हरं विषधरं वन्दे मृडं धूर्जटिं वन्दे सर्वगतं दयामृतनिधिं वन्दे नृसिंहापहम् । वन्दे विप्रसुराचिताङ्घ्रिकमलं वन्दे भगाक्षापहं वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ६॥ वन्दे मङ्गलराजताद्रिनिलयं वन्दे सुराधीश्वरं वन्दे शङ्करमप्रमेयमतुलं वन्दे यमद्वेषिणम् । वन्दे कुण्डलिरì
Back to Top